A 979-36 (Mahā)Tārākavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/36
Title: (Mahā)Tārākavaca
Dimensions: 22.7 x 6.7 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/882
Remarks:


Reel No. A 979-36 Inventory No. 76813

Title Mahātārākavaca

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali loose paper

State incomplete; damaged in the right side

Size 22.7 x 6.7 cm

Binding Hole none

Folios 4

Lines per Folio 5–7

Foliation figures in the upper left margin of the verso under the word śrī and in the right margin of the verso

Place of Deposit NAK

Accession No. 1/882

Manuscript Features

Excerpts

Beginning

///tvate || ||

śrīgaṇeśa uvāca ||

brahmarṣir ggāyatrīcchandas tārādevatā mahātārākavacaṃ || pāṭhe viniyogaḥ || ||

oṃ durgge devi vedamātaḥ kṛpayā mayi namostu te || 10 ||

brahmaviṣṇuśivādīnāṃ sṛṣṭikartṛvaraprade |

pāhi māṃ sarvvato devi sarvvasaubhāgyadāyini || 11 || (fol. 2r1–4)

End

idaṃ śivamukhāt śrutvā brahmaviṣṇusurādhipāḥ |

paṭhitvā kavacaṃ yatnāt sarvvasiddhibhujo bhavet || 34 || 

śrutvedaṃ devadevasya mukhato nāradādayaḥ |

mūrttitrayaṃ vidadhatīṃ saṃpūjya ca subhaktitaḥ || 35 ||

kavacasyāsya pāṭhena mantras teṣāṃ susiddhidaḥ |

devī varapradā śīghram abhavat kāmadāyinī || 38 || (fol. 4v3–5v2)

Colophon

iti śivavaktravinirggataṃ guptātiguptataraṃ mahātārākavacaṃ samāptaṃ || || ❖ || ||

❖ indra (!) pṛcchati cāṇḍālīṃ kiṃ tvayā pacyate †bhṛsī†

kākanāsaṃ surāsiktaṃ kapālena citāgninā ||

devabrāhmaṇavittāni balād api haranti ye |

teṣāṃ pādargajo (!) bhītvā carmmaṇā pihitaṃ mayā || (fol. 5v2–6)

Microfilm Details

Reel No. A 979/36

Date of Filming 31-01-1985

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 17-05-2005

Bibliography