A 979-36 (Mahā)Tārākavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 979/36
Title: (Mahā)Tārākavaca
Dimensions: 22.7 x 6.7 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/882
Remarks:
Reel No. A 979-36 Inventory No. 76813
Title Mahātārākavaca
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali loose paper
State incomplete; damaged in the right side
Size 22.7 x 6.7 cm
Binding Hole none
Folios 4
Lines per Folio 5–7
Foliation figures in the upper left margin of the verso under the word śrī and in the right margin of the verso
Place of Deposit NAK
Accession No. 1/882
Manuscript Features
Excerpts
Beginning
///tvate || ||
śrīgaṇeśa uvāca ||
brahmarṣir ggāyatrīcchandas tārādevatā mahātārākavacaṃ || pāṭhe viniyogaḥ || ||
oṃ durgge devi vedamātaḥ kṛpayā mayi namostu te || 10 ||
brahmaviṣṇuśivādīnāṃ sṛṣṭikartṛvaraprade |
pāhi māṃ sarvvato devi sarvvasaubhāgyadāyini || 11 || (fol. 2r1–4)
End
idaṃ śivamukhāt śrutvā brahmaviṣṇusurādhipāḥ |
paṭhitvā kavacaṃ yatnāt sarvvasiddhibhujo bhavet || 34 ||
śrutvedaṃ devadevasya mukhato nāradādayaḥ |
mūrttitrayaṃ vidadhatīṃ saṃpūjya ca subhaktitaḥ || 35 ||
kavacasyāsya pāṭhena mantras teṣāṃ susiddhidaḥ |
devī varapradā śīghram abhavat kāmadāyinī || 38 || (fol. 4v3–5v2)
Colophon
iti śivavaktravinirggataṃ guptātiguptataraṃ mahātārākavacaṃ samāptaṃ || || ❖ || ||
❖ indra (!) pṛcchati cāṇḍālīṃ kiṃ tvayā pacyate †bhṛsī†
kākanāsaṃ surāsiktaṃ kapālena citāgninā ||
devabrāhmaṇavittāni balād api haranti ye |
teṣāṃ pādargajo (!) bhītvā carmmaṇā pihitaṃ mayā || (fol. 5v2–6)
Microfilm Details
Reel No. A 979/36
Date of Filming 31-01-1985
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 17-05-2005
Bibliography